B 374-19 Balidānavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/19
Title: Balidānavidhi
Dimensions: 19.8 x 9.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1624
Remarks:
Reel No. B 374-19 Inventory No. 6259
Title Balidānavidhi
Subject Karmakāṇḍa
Language Sanskrit
Reference SSP, p. 93a, no. 3519
Manuscript Details
Script Devanagari
Material paper
State complete
Size 19.8 x 9.5 cm
Folios 2
Lines per Folio 9
Foliation figures in upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1624
Manuscript Features
Excerpts
«Beginning: »
|| śrīḥ || ||
atha balidānavidhiḥ ||
paśuṃ mūlamantreṇa snātaṃ gaṃdhādyalaṃkṛtaṃ devyagre sthāpayitvā mūlamantreṇa prokṣaṇījalena saṃprokṣya hraḥ astrāya phaṭ iti saṃrakṣya hrūṃ kavacāya hūṃ ityavaguṃṭḥya mūlena dhenumudrayā ʼmṛtīkṛtya yonimudrāṃ ca pradarśya balirūpāya śrīmad ugratārāpaśave namaḥ | iti gaṃdhādibhis triḥ saṃpūjya paśor dakṣiṇakarṇe oṃ paśupāśāya vidmahe viprakarṇāya dhīmahi tanno jīvaḥ pracodayāt iti paṭhitvā ( fol. 1v1–7)
«End: »
iti puṣpākṣatajalādikaṃ paśoḥ śirasi nikṣipet tataḥ paśoḥ śiro dhṛtvā
oṃ
yajñārthe paśavaḥ sṛṣṭāyajñārthe paśughātanaṃ |
atas tvāṃ ghātayiṣyāmi tasmād yajñe vadho [ʼ]vadhaḥ |
śivāyatnam(!) idaṃ piṃḍam atas tvaṃ śivatāṃ gataḥ |
udbudhyasva paśus tvaṃ hi naḥ(!) śivas tvaṃ śivosi hi |
khaḍgam ādāya kṣauḥ astrāya phaṭ chindi chindi svāhā iti khaḍgaṃ skandhe nidhāya svayaṃ devīrūpaṃ bhūtvā ghātayet || || (fol. 2r6–2v3)
«Colophon: »
iti balidānavidhiḥ || (fol. 2v3)
Microfilm Details
Reel No. B 374/19
Date of Filming 01-12-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 18-08-2009
Bibliography