B 374-19 Balidānavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 374/19
Title: Balidānavidhi
Dimensions: 19.8 x 9.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1624
Remarks:


Reel No. B 374-19 Inventory No. 6259

Title Balidānavidhi

Subject Karmakāṇḍa

Language Sanskrit

Reference SSP, p. 93a, no. 3519

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.8 x 9.5 cm

Folios 2

Lines per Folio 9

Foliation figures in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1624

Manuscript Features

Excerpts

«Beginning: »

|| śrīḥ || ||

atha balidānavidhiḥ ||

paśuṃ mūlamantreṇa snātaṃ gaṃdhādyalaṃkṛtaṃ devyagre sthāpayitvā mūlamantreṇa prokṣaṇījalena saṃprokṣya hraḥ astrāya phaṭ iti saṃrakṣya hrūṃ kavacāya hūṃ ityavaguṃṭḥya mūlena dhenumudrayā ʼmṛtīkṛtya yonimudrāṃ ca pradarśya balirūpāya śrīmad ugratārāpaśave namaḥ | iti gaṃdhādibhis triḥ saṃpūjya paśor dakṣiṇakarṇe oṃ paśupāśāya vidmahe viprakarṇāya dhīmahi tanno jīvaḥ pracodayāt iti paṭhitvā ( fol. 1v1–7)

«End: »

iti puṣpākṣatajalādikaṃ paśoḥ śirasi nikṣipet tataḥ paśoḥ śiro dhṛtvā

oṃ

yajñārthe paśavaḥ sṛṣṭāyajñārthe paśughātanaṃ |

atas tvāṃ ghātayiṣyāmi tasmād yajñe vadho [ʼ]vadhaḥ |

śivāyatnam(!) idaṃ piṃḍam atas tvaṃ śivatāṃ gataḥ |

udbudhyasva paśus tvaṃ hi naḥ(!) śivas tvaṃ śivosi hi |

khaḍgam ādāya kṣauḥ astrāya phaṭ chindi chindi svāhā iti khaḍgaṃ skandhe nidhāya svayaṃ devīrūpaṃ bhūtvā ghātayet || || (fol. 2r6–2v3)

«Colophon: »

iti balidānavidhiḥ || (fol. 2v3)

Microfilm Details

Reel No. B 374/19

Date of Filming 01-12-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 18-08-2009

Bibliography